Listen सर्वयोगमयी
गीता सर्वसाधनसिद्धिदा । तस्मादष्टाङ्गयोगस्य
वर्णनं न यथाक्रमम् ॥ पातंजलयोगदर्शनमें यम, नियम, आसन, प्राणायाम, प्रत्याहार, धारणा,
ध्यान और समाधि‒इन आठ अंगोंवाले ‘अष्टांगयोग’ का वर्णन आया है‒‘यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि’ (२ ।
२९) । गीतामें भगवान्ने इस अष्टांगयोगका क्रमपूर्वक वर्णन तो नहीं किया है,
पर भगवान्की वाणी इतनी विलक्षण है कि इसमें अन्य योग-साधनोंके
साथ अष्टांगयोगका भी वर्णन आ गया
है;
जैसे‒ (१) यम‒अहिंसा, सत्य, अस्तेय, ब्रह्मचर्यं और अपरिग्रह‒ये पाँच ‘यम’ कहलाते हैं‒‘अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा
यमाः’ (पातंजल॰ २ । ३०) । गीतामें ‘अहिंसा’ का
(१० । ५; १३ । ७;
१६ । २; १७ । १४) पदसे ‘अहिंसा’ का; ‘सत्यम्’ (१६ । २; १७ । १५) पदसे ‘सत्य’ का; ‘स्तेन एव सः’ (३ । १२) पदोंमें विधिमुखसे ‘अस्तेय’ का; ‘ब्रह्मचारिव्रते स्थितः’
(६ । १४);
‘ब्रह्मचर्यं चरन्ति’
(८ । ११);
‘ब्रह्मचर्यम्’ (१७ । १४) पदोंसे ‘ब्रह्मचर्य’ का और ‘त्यक्तसर्वपरिग्रहः’
(४ । २१), ‘अपरिग्रहः’
(६ । १०) ‘अहंकारं......परिग्रहम्’ । विमुच्य......’
(१८ । ५३) पदोंसे ‘अपरिग्रह’ का वर्णन हुआ है । (२) नियम‒शौच, संतोष, तप, स्वाध्याय और ईश्वर-प्रणिधान‒ये पाँच ‘नियम’ कहलाते हैं‒‘शौचसंतोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः’ (पातंजल॰ २ । ३२) । गीतामें ‘शौचम्’ (१३ । ७;
१६ । ३; १७ । १४; १८ । ४२) पदसे ‘शौच’ का; ‘यदृच्छालाभसंतुष्टः’
(४ । २२) ‘आत्मन्येव
च संतुष्टः’ (३ । १७) ‘तुष्यन्ति’
(१० । ९) ‘संतुष्टः’
(१२ । १४) ‘संतुष्टो येन केनचित्’ (१२ । १९) पदोंसे ‘संतोष’ का; ‘यत्तपस्यसि’
(९ । २७) ‘तपः’
(१६ । १;
१७ । १४‒१६) पदोंसे ‘तप’ का; ‘स्वाध्यायज्ञानयज्ञाश्च’ (४ । २८), ‘स्वाध्यायाभ्यसनम्’ (१७ । १५), ‘अध्येष्यते
च य इमं धर्म्यं संवादमावयोः’
(१८ । ७०) पदोंसे ‘स्वाध्याय’ का; ‘मामाश्रित्य यतन्ति’ (७ । २९) ‘तमेव शरणं गच्छ’
(१८ । ६२) ‘मामेकं
शरणं व्रज’ (१८ । ६६), पदोंसे ‘ईश्वर-प्रणिधान’ का वर्णन हुआ है ।
(३) आसन‒स्थिर और सुखपूर्वक बैठनेका नाम ‘आसन’ है‒‘स्थिरसुखमासनम्’ (पातंजल॰ २ । ४६) । गीतामें ‘समं कायशिरोग्रीवं धारयन्नचलं स्थिरः । सम्प्रेक्ष्य
नासिकाग्रं स्वं दिशश्चानवलोकयन्’ (६ । १३)‒इस श्लोकमें ‘आसन’ का वर्णन हुआ है । |
Oct
24