Oct
24
।। श्रीहरिः ।।



  आजकी शुभ तिथि–
 कार्तिक कृष्ण चतुर्दशी, वि.सं.-२०७९, सोमवार

गीतामें अष्टांगयोगका वर्णन



Listen



सर्वयोगमयी   गीता    सर्वसाधनसिद्धिदा ।

तस्मादष्टाङ्गयोगस्य   वर्णनं  न यथाक्रमम् ॥

पातंजलयोगदर्शनमें यम, नियम, आसन, प्राणायाम, प्रत्याहार, धारणा, ध्यान और समाधि‒इन आठ अंगोंवाले अष्टांगयोग’ का वर्णन आया है‒‘यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि’ (२ । २९) । गीतामें भगवान्‌ने इस अष्टांगयोगका क्रमपूर्वक वर्णन तो नहीं किया है, पर भगवान्‌की वाणी इतनी विलक्षण है कि इसमें अन्य योग-साधनोंके साथ अष्टांगयोगका भी वर्णन आ गया है; जैसे‒

(१) यम‒अहिंसा, सत्य, अस्तेय, ब्रह्मचर्यं और अपरिग्रह‒ये पाँच यमकहलाते हैं‒‘अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः’ (पातंजल २ । ३०) । गीतामें ‘अहिंसा’ का (१० । ५; १३ । ७; १६ । २; १७ । १४) पदसे ‘अहिंसा का; ‘सत्यम्’ (१६ । २; १७ । १५) पदसे ‘सत्य’ का; ‘स्तेन एव सः’ (३ । १२) पदोंमें विधिमुखसे अस्तेय का; ‘ब्रह्मचारिव्रते स्थितः’ (६ । १४); ब्रह्मचर्यं चरन्ति (८ । ११); ‘ब्रह्मचर्यम्’ (१७ । १४) पदोंसे ‘ब्रह्मचर्य’ का और त्यक्तसर्वपरिग्रहः’ (४ । २१), अपरिग्रहः’ (६ । १०) अहंकारं......परिग्रहम्’विमुच्य......’ (१८ । ५३) पदोंसे अपरिग्रहका वर्णन हुआ है ।

(२) नियम‒शौच, संतोष, तप, स्वाध्याय और ईश्‍वर-प्रणिधान‒ये पाँच नियमकहलाते हैं‒शौचसंतोषतपःस्वाध्यायेश्‍वरप्रणिधानानि नियमाः’ (पातंजल २ । ३२) । गीतामें ‘शौचम्’ (१३ । ७; १६ । ३; १७ । १४; १८ । ४२) पदसे ‘शौच’ का; ‘यदृच्छालाभसंतुष्टः’ (४ । २२) आत्मन्येव च संतुष्टः’ (३ । १७) तुष्यन्ति (१० । ९) संतुष्टः’ (१२ । १४) ‘संतुष्टो येन केनचित्’ (१२ । १९) पदोंसे ‘संतोष का; ‘यत्तपस्यसि (९ । २७) तपः’ (१६ । १; १७ । १४१६) पदोंसे ‘तप’ का; ‘स्वाध्यायज्ञानयज्ञाश्‍च (४ । २८), ‘स्वाध्यायाभ्यसनम्’ (१७ । १५), अध्येष्यते च य इमं धर्म्यं संवादमावयोः (१८ । ७०) पदोंसे ‘स्वाध्याय का; मामाश्रित्य यतन्ति (७ । २९) तमेव शरणं गच्छ (१८ । ६२) मामेकं शरणं व्रज (१८ । ६६), पदोंसे ‘ईश्‍वर-प्रणिधान का वर्णन हुआ है ।

(३) आसन‒स्थिर और सुखपूर्वक बैठनेका नाम आसनहै‒‘स्थिरसुखमासनम्’ (पातंजल २ । ४६) । गीतामें समं कायशिरोग्रीवं धारयन्‍नचलं स्थिरः । सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्‍चानवलोकयन्’ (६ । १३)‒इस श्‍लोकमें आसनका वर्णन हुआ है ।