Listen (४) प्राणायाम‒श्वास-प्रश्वासकी गतिको रोकना ‘प्राणायाम’ कहलाता है‒‘तस्मिन्सति श्वासप्रश्वासयोर्गतिविच्छेदः
प्राणायामः’ (पातंजल॰ २ । ४९) । गीतामें ‘प्राणापानगती रुद्ध्वा प्राणायामपरायणाः’ (४ । २९), ‘प्राणापानौ समौ कृत्वा’ (५ । २७) ‘भ्रुवोर्मध्ये प्राणमावेश्य सम्यक्’ (८ । १०) ‘मूर्ध्न्याधायात्मनः प्राणम्’ (८ ।
१२) पदोंसे ‘प्राणायाम’ का वर्णन हुआ है । (५) प्रत्याहार‒इन्द्रियोंको अपने-अपने विषयोंसे हटाना ‘प्रत्याहार’ है‒‘स्वविषयासम्प्रयोगे चित्तस्वरूपानुकार
इवेन्द्रियाणां प्रत्याहारः’ (पातंजल॰ २ । ५४) । गीतामें ‘इन्द्रियाणीन्द्रियार्थेभ्यः’ (२ । ५८, ६८) ‘तानि सर्वाणि संयम्य’ (२ । ६१), ‘श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति’ (४ । २६) पदोंसे ‘प्रत्याहार’ का वर्णन हुआ है । (६) धारणा‒परमात्मामें मन लगानेका नाम ‘धारणा’ है‒‘देशबन्धश्चित्तस्य धारणा’ (पातंजल॰ ३ । १) । गीतामें ‘मनः संयम्य’
(६ । १४), ‘यतो यतो निश्चरति मनश्चंचलमस्थिरम्’ । ततस्ततो नियम्यैतदात्मन्येव
वशं नयेत्’ (६ । २६), ‘मच्चित्ताः’ (१० । ९) ‘मय्येव मन आधत्स्व’ (१२ । ८) ‘मच्चित्तः सततं भव’ (१८ । ५७) ‘मच्चित्तः’
(१८ । ५८) पदोंसे ‘धारणा’ का
वर्णन हुआ है । (७) ध्यान‒चित्तको जिसमें लगाया जाय, उसीमें उसका एकाग्र हो जाना ‘ध्यान’ कहलाता है‒तत्र प्रत्यैकतानता ध्यानम्
(पातंजल॰ ३ । २) । गीतामें ‘तत्रैकाग्रं मनः कृत्वा’ (६ । १२) ‘चेतसा नान्यगामिना’
(८ । ८) ‘मां
ध्यायन्तः’ (१२ । ६) ‘ध्यानेनात्मनि पश्यन्ति’ (१३ । २४), ‘ध्यानयोगपरो नित्यम्’ (१८ । ५२),.आदि पदोंसे ‘ध्यान’ का वर्णन हुआ है । (८) समाधि‒ध्यान करते-करते जब चित्त ध्येयाकारमें परिणत हो जाता है,
चित्तके अपने स्वरूपका अभाव-सा हो जाता है,
उस समय उस ध्यानका ही नाम ‘समाधि’ हो जाता है‒‘तदेवार्थमात्रनिर्भासं
स्वरूपशून्यमिव समाधिः’ (पातंजल॰ ३ । ३) । गीतामें ‘आत्मसंयमयोगाग्नौ जुह्वति
ज्ञानदीपिते’ (४ । २७) पदोंसे ‘समाधि’ का वर्णन हुआ है । उपर्युक्त ‘अष्टांगयोग’ के वर्णनमें गीताने सार बात यह बतायी
है कि मनुष्य संसारसे हटकर परमात्मामें लग जाय ।
नारायण ! नारायण ! नारायण ! नारायण ! |
Oct
25